सामग्री पर जाएँ

धीर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीर्य mfn. = धीर2 S3a1n3khBr. xix , 3

धीर्य n. intelligence , prudence RV. ii , 27 , 11.

"https://sa.wiktionary.org/w/index.php?title=धीर्य&oldid=332399" इत्यस्माद् प्रतिप्राप्तम्