धीवर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवरः, पुं, (दधाति मत्स्यानिति । धा + “छित्वर- च्छत्वरधीवरपीवरेति ।” उणां । ३ । १ । इति ष्वरच् प्रत्ययेन निपातनात् साधुः ।) कैवर्त्तः । इत्यमरः । १ । १० । १५ ॥ (यथा, महाभारते । २ । २० । १७ । “यतो हि निम्नं भवति नयन्ति हि ततो जलम् । यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवर पुं।

धीवरः

समानार्थक:कैवर्त,दाश,धीवर,जालिक

1।10।15।2।5

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये। अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥

सम्बन्धि1 : मत्स्यः

सेवक : जालम्,शणसूत्रजालम्,मत्स्यस्थापनपात्रम्,मत्स्यवेधनम्

वृत्ति : मत्स्यः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवर¦ पुंस्त्री दधाति मत्स्यान् जित्वरेत्यादिना नि॰।

१ कैवर्त्ते

२ तद्भार्य्यायां स्त्री ङीष। सा च बुद्धिकर्मभ्यांयुतस्त्रियाम् धीवरशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवर¦ m. (-रः) A fisherman. f. (-री)
1. A fisherman's wife.
2. A sort of harpoon for catching fish with. E. धी to hold or gain, (fish,) Una4di affix ष्वरच्। [Page371-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवरः [dhīvarḥ], A fisherman; मृगमीनसज्जनानां तृणजलसंतोषविहित- वृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ Bh.2.61; 1.85. -रम् Iron.

री A fisherman's wife. A kind of harpoon for catching fish.

A fish-basket.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीवर m. a very clever man Subh.

धीवर m. (also रक)a fisherman MBh. Ka1v. etc. (as a mixed caste Gaut. iv , 19 )

धीवर n. iron L.

धीवर See. above.

"https://sa.wiktionary.org/w/index.php?title=धीवर&oldid=332432" इत्यस्माद् प्रतिप्राप्तम्