धुक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुक्ष् [dhukṣ], 1 Ā. (धुक्षते, धुक्षित)

To be kindled; स्वैरेवोत्पात- वातप्रसरपटुतरैर्धुक्षिते पक्षवातैः Nāg.5.21.

To live.

To be weary. -Caus. (धुक्षयति-ते) To kindle, inflame. -With सम् to be kindled or excited (fig. also); संदुधुक्षे तयोः कोपः Bk.14.19. (-Caus.) to kindle, inflame, excite; निवार्णभूयिष्ठमथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन Ku.3.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुक्ष् cl.1 A1. धुक्षते, etc. ( Dha1tup. xvi , 1 )to kindle; to be weary; to live (occurs only with सम्).

"https://sa.wiktionary.org/w/index.php?title=धुक्ष्&oldid=332522" इत्यस्माद् प्रतिप्राप्तम्