धुनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुनिः, स्त्री, (धुनोति वेतसादिनदीजातवृक्षा- निति । धु कम्पने + वहुलवचनात् निः स च कित् ।) नदी । इत्यमरटीकायां भरतः ॥ (यथा, ऋग्वेदे । २ । ३० । २ । “पथोदरन्तीरनुजोषमस्मै दिवे दिवे धुनयो यन्त्यर्थम् ॥” पुं, जलप्रतिरोधकोऽसुरविशेषः । यथा, तत्रैव । १ । १७४ । ९ । “त्वं धुनिरिन्द्रधुनिमतीरृणोरपः सीरान- स्रवन्तीः ॥” “हे इन्द्र त्वं धुनिः कम्पयिता शत्रूणामसि अतो धुनिमतीः कम्पनोपेततरङ्गवतीः अथवा धुनि- र्नामजलप्रतिरोधकार्य्यसुरः स एव प्रतिबन्धक- तया यासां तादृशीरपः ॥” इति तद्भाष्ये सायनः । धूनयति कम्पयति शत्रूनिति । मरु- द्बिशेषः । यथा, वाजसनेयसंहितायाम् । ३९ । ७ । “उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च ॥” कम्पयितरि, त्रि । यथा, ऋग्वेदे । १ । ७९ । १ । “हिरण्यकेशो रजसोविसारेहिर्धुनिर्वात इव ध्रजीमान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुनि(नी)¦ स्त्री धुनोति वेतसादीन् धु--निक् धूनयतिवेतसान् धूनि--इन् पृषो॰ ह्रस्वो वा ङीप् वा।

१ नदीमात्रे अमरः।
“दिवे दिवे धुनयो यन्त्यर्थम्” ऋ॰

२ ।

३० ।


“धुनयोनद्यः” भा॰।
“स्वर्धून्यभून्नभसि सापतती निमार्ष्टि” भाग॰

८ ।

२१ ।



२ असुरभेदे पु॰
“स्वप्नेनाभ्युप्य चुमुरिं धुनिञ्च”

२ ।

१५ ।

९ ।
“चुमुरिंधुनिम् एतन्नामासुरौ” भा॰

३ कम्पके त्रि॰

४ जलप्रति-रोधके असुरभेदे पु॰
“त्वं धुनिरिन्द्र! धुनिमतीः” ऋ॰

१ ।

१७

५ ।


“हे इन्द्र! त्वं धुनिः कम्पयिता शत्रूणामसि अतोधुनिमतीः कम्पनोपेततरङ्गवती। अथ वा धुनिर्नामजलप्रतिरोधकार्यसुरः स एव प्रतिरोघकतयास्ति यासांतादृशीरपः” भा॰ तरङ्गस्य कम्पनवत्त्वात् धुनित्वम्। धून-यति धू--णिच्--नुक् इन् पृषो॰ ह्रस्वः। सप्तानां मरुतांमध्ये

५ मरुद्भेदे। ते च मरुतः
“उग्रश्च

१ भीमश्च

२ धान्तश्च

३ धुनिश्च

४ । सासह्वां

५ श्चाभियुग्वा

६ च विक्षिपः

७ स्वाहा” यजु॰

३९ ।

७ उक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुनि¦ f. (-निः) A river; see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुनिः [dhuniḥ] नी [nī], नी f. A river; पुराणां संहर्तुः सुरधुनि कपर्दो$धिरुरुहे G. L.22. -Comp. -नाथः tho ocean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुनि mfn. roaring , sounding , boisterous (the मरुत्s , rivers , the सोमetc. ) RV. VS. TA1r.

धुनि m. N. of a demon slain by इन्द्रRV.

धुनि m. of a son of the वसुआपBhP.

धुनि 101401 f. river(See. द्यु-धुनि).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a विश्वेदेव. वा. ६६. ३१.
(II)--one of the names of the third Marut गण. वा. ६७. १२६.
(III)--a son of Brahmadhana. वा. ६९. १३२. [page२-173+ २६]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhuni is the name of a foe of Indra, normally mentioned along with Cumuri in the Rigveda.[१] He and Cumuri seem to have been opposed to Dabhīti.[२] His name is probably that of an aboriginal chief.[३]

  1. ii. 15, 9;
    vi. 18, 8;
    20, 13;
    vii. 19, 4.
  2. Rv. x. 113. 9.
  3. Wackernagel, Altindische Grammatik, 1, xxii;
    Macdonell, Vedic Mythology, p. 162. Cf. Oldenberg, Religion des Veda, 157, 158.
"https://sa.wiktionary.org/w/index.php?title=धुनि&oldid=473718" इत्यस्माद् प्रतिप्राप्तम्