धुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुरः [dhurḥ], (At the end of comp.)

A yoke, pole.

Burden.

A pin at the end of an axle &c.; see धुर्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर m. yoke , pole , burden , peg of the axle ( esp. ifc. ) MBh. etc.

धुर mfn. having anything as chief (foremost) part or ingredient , distinguished by( ifc. ) Ba1lar. i , 11

"https://sa.wiktionary.org/w/index.php?title=धुर&oldid=500484" इत्यस्माद् प्रतिप्राप्तम्