धुर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्य पुं।

धुरन्धरवृषभः

समानार्थक:धुर्वह,धुर्य,धौरेय,धुरीण,सधुरन्धर

2।9।65।1।2

धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः। उभावेकधुरीणैकधुरावेकधुरावहे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्य [dhurya], a. [धुरं वहति, यत्]

Fit for a burden, able to bear a burden &c.

Fit to be entrusted with important duties.

Standing at the head, chief, foremost; see below.

र्यः A beast of burden.

A horse or bullock yoked to the pole of a carriage; नाविनीतैर्व्रजेद् धुर्यैः Ms.4.67; येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि Ku.6.76; धुर्यान् विश्रामयेति R.1.54;6.78;17.19.

One who carries a burden (of responsibility); तस्या भवानपरधुर्यपदावलम्बी R.5.66.

A chief, leader, head; न हि सति कुलधुर्ये सूर्यवंश्या गृहाय R.7.71.

A minister, one charged with important duties; ततो युगंधराख्यस्य हस्ते धुर्यस्य मन्त्रिणः Ks.9.14.

An epithet of Viṣṇu. -र्यम् The forepart of a pole. -Comp. -वाहः a beast for draught.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्य mfn. ( w.r. धूर्य)fit o be harnessed , able to draw or bear( Pa1n2. 4-4 , 77 )

धुर्य mfn. being at the head of , foremost , best AV. MBh. etc.

धुर्य mfn. eminently fit for or distinguished by( comp. ) Ba1lar. iii , 2/3

धुर्य m. beast of burden , horse , bullock etc. Mn. MBh. etc.

धुर्य m. minister , charge d'affaires W. (with मन्त्रिन्Katha1s. ix , 14 )

धुर्य m. leader , chief(See. कुल-) MBh. etc.

धुर्य m. a kind of medic. plant(= ऋषभ) L.

धुर्य n. forepart of a pole R.

धुर्य n. N. of all स्तोत्रs except the 3 पवमानs Ka1tyS3r. Sch.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Pratiratha. वा. ९९. १३०. [page२-174+ २४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्य न.
पवमान स्तोत्र को छोड़कर सभी स्तोत्र, धूर्य कहे जाते हैं, का.श्रौ.सू. 9.14.6; प्रधान स्तोत्रों (पवमान)के अतिरिक्त जो स्तोत्र सोमयाग में गाये जाते हैं, उनका नाम, उदा. प्रातः सवन के ‘आज्यस्तोत्र’ एवं अगिन्ष्टोम के माध्यन्दिन सवन के ‘पृष्ठस्तोत्र’, इग्ंिग्लग, XXVI. 3०7; भारवाहक बैल (धुर+यत्, धुरं वहति,धुरो यड्ढकौ, पा 4.4.77) मा.श्रौ.सू. 2.1.4.27.

"https://sa.wiktionary.org/w/index.php?title=धुर्य&oldid=478800" इत्यस्माद् प्रतिप्राप्तम्