धूमकेतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमकेतनः, पुं, (धूमः केतनं ध्वजश्चिह्नं यस्य ।) अग्निः । (यथा, रघुः । ११ । ८१ । “निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥”) केतुग्रहः । इति मेदिनी । ने, २३८ ॥ (महा- देवः । यथा, महाभारते । १३ । १७ । ८२ । “वृषणः शङ्करो नित्यं वर्च्चस्वी धूमकेतनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमकेतन¦ पु॰ धूमः केतनं लिङ्गमस्यानुमाने।

१ वह्नौ वह्नेर्धूमलिङ्गेनानुमानात् तथात्वम्।

२ धूमकेतौ च मेदि॰
“निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमकेतन¦ m. (-नः)
1. KE4TU, the personified descending node.
2. Fire or its deity. E. धूम smoke, and केतन a symbol.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमकेतन/ धूम--केतन m. " smoke-marked " , fire Ragh.

धूमकेतन/ धूम--केतन m. meteor , a comet L.

धूमकेतन/ धूम--केतन m. केतुor the personified descending node W.

"https://sa.wiktionary.org/w/index.php?title=धूमकेतन&oldid=333236" इत्यस्माद् प्रतिप्राप्तम्