धूमयोनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमयोनिः, पुं, (धूम एव योनिरुत्पत्तिकारणं यस्य ।) मेघः । (धूमविशेषोद्भवमेघफलं यथोक्तं चिन्तामणिधृतवचने । “यज्ञधूमोद्भवं त्बभ्रं द्बिजानाञ्च हितं स्मृतम् । दावाग्निधूमसम्भूतमभ्रं वनहितं स्मृतम् ॥ मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति । अभिचाराग्निधूमोत्थं भूतनाशाय वै द्बिजाः ॥”) सुस्तकः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमयोनि पुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

1।3।7।2।5

धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत्. घनजीमूतमुदिरजलमुग्धूमयोनयः॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमयोनि¦ पु॰ धूमो योनिरुत्पत्तिस्थानं यस्य।

१ मेघे

२ मु-स्तके च तत्र धूमविशेषजमेघफलं पुराणान्तरे उक्तं यथा
“यज्ञधूमोद्भवं त्वभ्रं द्विजानाञ्च हितं सदा। दावाग्नि-धूमसम्भूतमभ्रं धनहितं स्मृतम्। मृतधूमोद्भवं त्वभ्र-मशुभाय भविष्यति। अभिचाराग्निधूमोत्थं भूतनाशायवै द्विजाः!”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमयोनि¦ m. (-निः) A cloud. E. धूम smoke, and योनि womb; what is engendered from smoke or vapour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमयोनि/ धूम--योनि m. " smoke-engendered " , " vapour-born " , a cloud L.

धूमयोनि/ धूम--योनि m. Cyperus Rotundus ib.

"https://sa.wiktionary.org/w/index.php?title=धूमयोनि&oldid=333380" इत्यस्माद् प्रतिप्राप्तम्