धूमल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमलः, पुं, (धूमवद्वर्णं लातीति । ला + कः ।) कृष्णलोहितवर्णः । (यथा, नैषघे । १९ । ५ । “अपि मधुकरी कालिंमन्या विराजति धूमल- च्छविरिव रवेर्लाक्षालक्ष्मीं करैरतिपातुकैः ॥”) तद्युक्ते, त्रि । इत्यमरः । १ । ५ । १६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमल पुं।

कृष्णलोहितवर्णः

समानार्थक:धूम्र,धूमल,कृष्णलोहित

1।5।16।1।4

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमल¦ पु॰ धूमं धूमवद्वर्णं लाति ला--क।

१ कृष्णलोहितभे वर्णे

२ तद्वति त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमल¦ mfn. (-लः-ला-लं) Of a purple colour. m. (-लः) Purple, a colour compounded of black and red. E. धूम smoke, and ल what is, being of the hue of smoke. धूमं लाति ला-क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमल [dhūmala], a. Smoke-coloured, brownish-red, purple.

लः Purple.

A kind of musical instrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमल mfn. smoke-coloured , purple L.

धूमल m. a colour compounded of black and red W.

धूमल m. a kind of musical instrument (?) L.

"https://sa.wiktionary.org/w/index.php?title=धूमल&oldid=500491" इत्यस्माद् प्रतिप्राप्तम्