धूमिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमिका, स्त्री, (धूम इव जलीयपदार्थोऽस्त्यस्या इति । धूम + ठन् । स्त्रियां टाप् ।) कुज्- झटिका । इति त्रिकाण्डशेषः ॥ (पक्षिविशेषः । फिङ्गा इति ख्याता । तद्यथा, -- “शशघ्नी भासकुररगृध्रोलूककुलिङ्गकाः । धूमिका मधुहा चेति प्रसहा मृगपक्षिणः ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमिका¦ स्त्री धूमोऽस्त्यस्याः ठन्। कुज्झटिकायां त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमिका¦ f. (-का) Fog, vapour. E. धूम smoke, and ठन् affix of resemblance. [Page372-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमिका [dhūmikā], Vapour, fog, mist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूमिका f. ( इका)smoke Katha1s.

धूमिका f. fog , mist L.

धूमिका f. w.r. for भूमिका.

"https://sa.wiktionary.org/w/index.php?title=धूमिका&oldid=333545" इत्यस्माद् प्रतिप्राप्तम्