धूम्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्रः, पुं, (धूमं धूमवर्णं रातीति । रा + कः । पृषोदरादित्वात् साधुः ।) श्यामरक्तमिश्रित- वर्णः । तत्पर्य्यायः । धूमलः २ कृष्णलोहितः ३ । तद्वति, त्रि । इत्यमरः । १ । ५ । १६ ॥ (यथा, रघौ । १५ । १६ । “धमधम्रो वसागन्धो ज्वालावभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः ॥”) तुरुस्कः । इति राजनिर्घण्टः ॥ (असुरविशेषः । यथा हरिवंशे । २३२ । ८ । “समुद्रो रभसश्चण्डो धूम्रश्चैव महासुरः ॥” स्कन्दस्य सैनिकविशेषः । यथा, महाभारते । ९ । ४५ । ६२ । “शृणु नामानि वाप्येषां येऽम्ये स्कन्दस्य सैनिकाः ।” “धूम्नः श्वेतकलिङ्गश्च सिद्धार्थो वरदस्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र पुं।

कृष्णलोहितवर्णः

समानार्थक:धूम्र,धूमल,कृष्णलोहित

1।5।16।1।3

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र¦ पु॰ धूमं तद्वर्णं राति रा--कपृषो॰।

१ सिह्लके खरलो-मवर्णाभे

२ कृष्णलोहिते वर्णे च

३ तद्वति त्रि॰
“धूमधूम्रोवसागन्धिर्ज्वालाबभ्रुशिरोरुहः” रघुः। कृष्णलोहितश्चकृष्णवर्णमिश्रो लोहितर्णः
“धूम्रा बभ्रुनीकाशाः पितॄ-णाम्” यजु॰

२४ ।

१८
“धूम्राः कृष्णवर्णमिश्रा लोहित-वर्णाः” वेददी॰
“भूरेणवो नभसि नद्धपयोदचक्राश्चक्री-वदङ्गरुहधूम्ररुचो विसस्रुः” माघः।

५ शिवे
“विलो-हितस्य धूम्रस्य नीलग्रीवाय वै नमः” भा॰ शा॰

२८

६ अ॰

६ मेषे
“अजो धूम्रो न गोधूमैः” यजु॰

२१ ।

२९
“धूम्रः मेषः” वेददी॰

७ कुमारानुचरभेदे
“धूम्रः श्वेतःकलिन्दश्च सिद्धार्थो वरदस्तथा” भा॰ श॰

४६ अ॰ तदनु-चरोक्तौ।

८ बलिराजसेनाधिपासुरभेदे
“समुद्रो रभस-{??}ण्डी धूम्रश्चैव प्रियङ्करः” हरिवं

२४

० अ॰ बलिसेनाधि-प्रोक्तौ। एतेषां धूम्रवर्णत्वात् तथात्वम्। मुहूर्तचि॰ उक्तेआनन्दादिषु रव्यादिवारे

९ नक्षत्रविशेषेण योगभेदे यमा
“आनन्दाख्यः

१ कालदण्डश्च

२ धूम्रो

३ धाता

४ सौम्यो

५ ध्वाङ्क्ष

६ केतू

७ क्रमेण। श्रीवत्साख्यो

८ वज्रकं

९ मुद्ग-रश्च

१० छत्रं

११ मित्रं

१३ मानसं

१३ पद्म

१४ लुम्बौ

१५ । उत्पाट

१६ मृत्यू

१७ किल काण

१८ सिद्धी

१९ शुभो

२० ऽमृताख्यो

२१ मुषलं

२२ गदश्च

२३ । मातङ्ग

२४ रक्ष

२५ पर

२६ सुस्थिराख्य

२७ प्रवर्द्धमानाः

२८ फलदाः स्वनाम्ना। टाम्रादर्के, मृगादिन्दौ, सार्पाद्भौमे, कराद्बुधे। मैत्रात्गुरौ, मृगौ वैश्वाद्गण्या मन्दे च वारुणात्” अस्यार्थः साभि-[Page3902-b+ 38] जित्कैः अष्टाविंशतिनक्षत्रैरष्टाविंशतिर्योगाः इष्टनक्षत्रंरविवारे अश्वनीतो गणने यत्संख्यकं ततमीयोगोभवतिएवं सोमे रोहिणीतोयतमसं ख्यमृक्षं ततमोयोग इति एव-मन्यत्राप्युह्यम्। तत्र वर्ज्यनाडीः तत्रैवाह।
“ध्वाङ्क्षे वज्रेमुद्गरे चेषु

५ नाड्यो, वर्ज्या, वेदाः

४ पद्मलुम्बे, गदेऽश्वाः

७ । धूम्रे काणे मौषले भू

१ र्द्वयं, द्वे, रक्षोमृत्यूत्पाटकालाश्चसर्वे”।

१० ध्रुवनामकवसोर्मातरि स्त्री
“धूम्रायाश्च धरापुत्रोब्रह्मविद्यो ध्रुवस्तथा” भा॰ आ॰

६६ अ॰ वसवंशोक्तौ। शार॰ उक्ते आदित्यस्य द्वादशकलामध्ये

११ कलाभेदेस्त्री
“तपिनी

१ तापिनी

२ धूम्रा

३ मरीचि

४ र्ज्वलिनी

५ रुचिः

६ । सुषुम्णा

७ भोगदा

८ विश्वा

९ वोधिनी

१० धा-रिणी

११ क्षमा

१२ ”।

१२ शशाण्डुल्यां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र¦ mfn. (-म्रः-म्रा-म्रं) Of a purple or smoky colour. m. (-म्रः) Purple, the colour; a compound of red and black. n. (-म्रं) Sin, vice, wickedness. E. धू smoke. रा to get, affix क, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र [dhūmra], a. [धूमं तद्वर्णं राति रा-क]

Smoke-coloured, smoky, grey; हुतभुग्धूमधूम्रोपकण्ठम् Bh.3.55; R.15.16.

Dark-red.

Dark, obscured.

Purple.

म्रः A mixture of red and black.

Incense.

Purple (the colour).

An epithet of Śiva.

A Camel.

(in astrol.) The 28th Yoga. -म्रा An epithet of Durgā. -म्रम् Sin, vice, wickedness; वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात् Mb.1.63.49. -Comp. -अक्षिः a pearl of a bad colour. -अटः the fork-tailed shrike. -आभः air, atmosphere. -रुच् a. of a purple hue. -लोचनः a pigeon.-लोहित a. dark-red, deep-purple. (-तः) an epithet of Śiva.

वर्णः the dark-red colour.

incense.-वर्णकः a kind of animal living in caves, a fox. -वर्णाf. N. of one of the seven tongues of Agni; काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी च देवी लोलायमाना इति सप्त जिह्वाः ॥ Muṇḍ.1.2.4. -शूकः (लः) a camel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूम्र mf( आ)n. smoke-coloured , smoky , dark-coloured , grey , dark-red , purple VS. Br. etc.

धूम्र mf( आ)n. dim , obscured(See. below)

धूम्र m. a camel TS.

धूम्र m. a mixture of red and black , purple (the colour) W.

धूम्र m. incense(= तुरुष्क) L.

धूम्र m. (in astrol. ) the 28th योग

धूम्र m. N. of one of स्कन्द's attendants MBh.

धूम्र m. of a दानवHariv.

धूम्र m. of शिवMBh.

धूम्र m. of a monkey or bear R.

धूम्र m. of an author and other men Cat. (See. धूम्रायणand धौम्र्)

धूम्र m. pl. of a family of ऋषिs R.

धूम्र n. wickedness , sin W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a hill; of Dullola. Br. II. १८. ७५; III. 7. ४४३.
(II)--a वानर chief. Br. III. 7. २३५.
(III)--an asura killed by ललिता. Br. IV. २९. ७७. [page२-176+ २५]
(IV)--the ninth Manu from लृ-ka1ra, the ninth face of the fourteen faced deva; of the colour of the smoke. वा. २६. ४१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHŪMRA I : A hermit. This hermit was a luminary in the Durbar of Indra. (M.B. Sabhā Parva, Chapter 7).


_______________________________
*7th word in right half of page 239 (+offset) in original book.

DHŪMRA II : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Stanza 64).


_______________________________
*8th word in right half of page 239 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhūmra in the Taittirīya Saṃhitā (i. 8, 21, 1) denotes ‘camel’ according to Bo7htlingk's Dictionary.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=धूम्र&oldid=473721" इत्यस्माद् प्रतिप्राप्तम्