धूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर, ई ङ य वघे । गतौ । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं-सकं-सेट् ।) दीर्घी । ई, धूर्णः । ङ य, धूर्य्यते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर¦ बधे गतौ च दि॰ आ॰ सक॰ पेट्। धूर्य्यते अधूरिष्ट। दुधूरे। ईदित् धूर्त्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर (ई,) धूरी¦ r. 4th cl. (धूर्य्यते)
1. To kill or hurt.
2. To move or approach. बधे गतौ च दिवा० आ० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=धूर&oldid=333841" इत्यस्माद् प्रतिप्राप्तम्