धूर्धर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्धरः, पुं, (धरतीति । धृ + अच् । धुरां धरः । पृषोदरादित्वात् दीर्घः ।) धुरन्धरः । इत्यमर- टीकायां रमानायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्धर¦ mfn. (-रः-रा-रं)
1. Bearing a load or burthen.
2. Managing affairs. m. (-रः) A beast of burthen. E. धूर् a burthen, and धर bearing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्धर/ धूर्--धर mfn. bearing a burden , managing affairs L.

धूर्धर/ धूर्--धर m. beast of burden L.

धूर्धर/ धूर्--धर m. leader , chief. Ka1d.

"https://sa.wiktionary.org/w/index.php?title=धूर्धर&oldid=334052" इत्यस्माद् प्रतिप्राप्तम्