धूर्व्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्व् [dhūrv], 1 P. (धूर्वति) To hurt, injure, kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूर्व् or धुर्व्( Dha1tup. xv , 64 ) cl.1 P. धूर्वतिRV. VS. Br. ( aor. अधूर्वीत्S3Br. ; inf. धूर्वितुम्ib. ; pf. दुधूर्व; fut. धूर्विष्यति, विताGr. )to bend , cause to fall , hurt , injure RV. etc. Bhat2t2. (See. ध्वृ).

"https://sa.wiktionary.org/w/index.php?title=धूर्व्&oldid=334095" इत्यस्माद् प्रतिप्राप्तम्