धूसर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसरः, पुं, (धुनातीति । धू + “कृधूमदिभ्यः कित् ।” उणां ३ । ७३ । इति सरन् । स च कित् ।) ईषत्पाण्डुवर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ । १३ ॥ (यथा, रघौ । ११ । ६० । “श्येनपक्षिपरिधूसरालकाः सान्ध्यमेघरुधिरार्द्रवाससः ॥”) उष्टः । गर्द्दभः । कपोतः । इति राजनिर्घण्टः ॥ तेलकारः । इति हेमचन्द्रः । ६ । २९ ॥ * ॥ धूसरवस्तूनि यथा । धूलिः १ लूता २ करभः ३ गृहगोधिका ४ कपोतः ५ धूषिकः ६ रङ्गम् ७ काककण्ठः ८ खरादिः ९ । इति कविकल्प- लता ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर पुं।

ईषद्धवलवर्णः

समानार्थक:ईषत्पाण्डु,धूसर

1।5।13।2।5

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर¦ पुंस्त्री धू--सर किच्च न षत्वम्।

१ गर्दभे

२ उष्ट्रे

३ कपोतेराजनि॰ स्त्रियां ङीष्।

४ तैलकारे पु॰ हेम॰ धूस--रक्।

५ ईषत्पाण्डुवर्णे कृष्णश्वेतवर्णे शुक्लपीतवर्णे च पु॰

६ तद्वतित्रि॰ अमरः।
“क्लान्तं रजोधूसरकेतुसैन्यम्” उत्क्रान्त-वर्णक्रमधूसराणाम्” रघुः।
“किरणपरिक्षयधूसरप्रदो-प्राम्”।
“ललाटिकाचन्दनधूसरालका” कुमा॰।

७ पा-ण्डुरफलीक्षुपे स्त्री राजनिः टाप्।

८ किन्नरीभेदे स्त्रीमेदि॰ गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर¦ mfn. (-रः-री-रं) Grey, of that colour. m. (-रः)
1. Grey, (the colour,)
2. A jack ass.
3. An oilman.
4. A camel.
5. A pigeon.
6. Any thing of a grey tint. f. (-री) A female Kinnara or chorister of heaven. E. धृ to agitate (the mind,) सर Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर [dhūsara], a. [धू-सर किच्च न षत्वम् Tv.] Of a dusty, greyish or dusky-white colour, grey; शशी दिवसधूसरः Bh.2.56; Ku.4.4,46; R.5.42;16.17; Śi.17.41. -रः The gery colour.

A donkey.

A camel.

A pigeon.

An oilman.

Anything of a grey colour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर mf( आ)n. ( ध्वंस्, or ध्वस्; See. ध्वसिर)dust-coloured , grey Ka1v. Ra1jat. etc. (601801 -त्व, n. Dhu1rtas. )

धूसर m. grey (the colour) W.

धूसर m. an ass L.

धूसर m. an oilman ib.

धूसर m. a pigeon ib.

धूसर m. a partic. plant Var. (sweet vetch Gal. )

"https://sa.wiktionary.org/w/index.php?title=धूसर&oldid=500496" इत्यस्माद् प्रतिप्राप्तम्