सामग्री पर जाएँ

धृत्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृत्वा, [न्] पुं, (धरतीति । धृ + “शीङ्क्रुशि- रुहिजिक्षीति ।” उणां ४ । ११३ । इति क्वनिप् ।) धर्म्मः । विप्रः । समुद्रः । अन्तरीक्षम् । मेधावी । विष्णुः । इति संक्षिप्तसारोणादिवृत्तिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृत्वा¦ ind. Having taken or held. E. धृ, and क्ता aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृत्वा ind. having held or borne(See. धृ).

"https://sa.wiktionary.org/w/index.php?title=धृत्वा&oldid=334686" इत्यस्माद् प्रतिप्राप्तम्