सामग्री पर जाएँ

धृषु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृषुः, पुं, (धृष्णोतीति । धृष् + “पॄभिदिव्यधीति ।” उणां १ । २४ । इति कुः ।) दक्षः । इत्युणादि- कोषः ॥ संघातः । प्रगल्भः । इति संक्षिप्त- सारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृषु¦ त्रि॰ धृष--कु।

१ प्रगल्भे

२ दक्षे

३ सङ्घाते पु॰ संक्षिप्त-सारोणा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृषु¦ mfn. (-षुः-षुः-षु)
1. A clever man.
2. A proud one.
3. A heap. E. धृष् to be confident. Una4di affix कु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृषु [dhṛṣu], a. [धृष्-कु]

Bold, brave.

Clever. -षुः A heap, group, multitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृषु mfn. clever Un2. i , 24 Sch.

धृषु mfn. deep L.

धृषु mfn. proud W.

धृषु m. heap , multitude L.

"https://sa.wiktionary.org/w/index.php?title=धृषु&oldid=334736" इत्यस्माद् प्रतिप्राप्तम्