धृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्टः, त्रि, (धृष + क्तः ।) प्रगल्भः । इति मुग्ध- बोधव्याकरण्णम् ॥ (यथा, भागवते । ५ । १२ । ७ । “जनस्य गोप्तासि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ॥”) निर्लज्जः । तत्पर्य्यायः । धृष्णक् २ वियातः ३ । इत्यमरः । ३ । १ । २५ ॥ धृष्णुः ४ दधृक् ५ । इति त्रिकाण्डशेषः । धर्षितः ६ । इति शब्द- रत्नावली ॥ चतुर्विधपत्यन्तर्गतपतिविशेषे, पुं । तस्य लक्षणं यथा, “भूयो निःशङ्कः कृतदोषो- ऽपि भूयो निवारितोऽपि भूयः प्रश्रयपरायणः ।” इति रसमञ्जरी ॥ (चेदिवंशीयकुन्तेः पुत्त्रः । यथा, हरिवंशे । ३६ । २४ । “कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥” सप्तममनोः पुत्त्रविशेषः । यथा, भागवते । ८ । १३ । २ । “मनुर्व्विवस्वतः पुत्त्रः श्राद्धदेव इति श्रुतः । सप्तमो वर्त्तमानो यस्तदपत्यानि मे शृणु ॥ इक्षाकुर्नभगश्चैव धृष्टः शर्य्यातिरेव च ॥” धृष्णुरिति कुत्रापि दृश्यते ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्ट वि।

निर्लज्जः

समानार्थक:धृष्ट,धृष्णज्,वियात

3।1।25।2।1

वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः। धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्ट¦ त्रि॰ धृष--वैयात्ये क्त।

१ निर्लज्जे

२ प्रगलभे

३ निर्दये च।

४ नायकभेदे पु॰ तल्लक्षणोदाहरणे सा॰ द॰ उक्ते यथा
“कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः। दृष्ट-दोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः”
“शोणंवीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेनप्रहृतं तया सपदि तं धृत्वा सहासे मयि। किञ्चित्तत्र विधातुमक्षमतया वाष्पं त्यजन्त्याः सखे! भ्रातश्चे-तसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः”।
“भूयोनिः-शङ्कः कृतदोषोऽपि भूयोनिवारितोऽपि प्रश्नयपरा-यणः” रसमञ्जर्य्यां तल्लक्षणमुक्तम्। विदर्भराजसुतकुन्तेः

५ पुत्रभेदे पु॰
“भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽ-भवत्। कुन्तेर्धृष्टः सुतो जज्ञे” हरिवं॰

३७ अ॰।

६ वन्दक्याम् असत्यां स्त्री शब्दरत्ना॰। तस्य भावः तल्धृष्टता स्त्री त्व धृष्टत्व न॰ ष्यञ् धार्ष्ट्य न॰। निर्लज्जत्वेप्रागल्भ्ये च
“गुरुस्तवैवागमएव धृष्टताम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Impudent, confident, bold, shameless.
2. For- ward, intrusive, presumptuous.
3. Secured, obtained.
4. Profligate, abandoned. m. (-ष्टः) A faithless husband. f. (-ष्टा) A disloyal or un- chaste woman. E. धृष् to be confident, affix वैयात्ये क्त्र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्ट [dhṛṣṭa], p. p. [धृष्-क्त]

Bold, courageous, confident.

Impudent, rude, shameless, saucy, insolent; स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता Mahimna.9; धृष्टः पार्श्वे वसति H.2.26.

Forward, presumptuous.

Profligate, abandoned.

Cruel, unkind. -ष्टः A faithless husband or lover; कृतागा अपि निःशङ्कस्तर्जितो$पि न लज्जितः । दृष्टदोषो$पि मिथ्यावाक् कथितो धृष्टनायकः S. D.72.-ष्टा A disloyal woman. -Comp. -केतुः N. of the son of धृष्टद्युम्न. -द्युम्नः N. of a son of Drupada and brother of Draupadī. [He with his father fought on the side of the Pāṇḍavas, and for some days he acted as commander-in-chief of their forces. When Droṇa had killed Drupada after a hard struggle, Dhṛiṣṭadyumna vowed that he would be revenged for the death of his father. And he was able to fulfil this vow on the morning of the 16th day of the battle, when he unfairly cut off the head of Droṇa (see Droṇa). He was afterwards surprised by Aṣvatthāman while lying asleep in the camp of the Pāṇḍavas, and was stamped to death.]. -धी a. bold, presumptuous. -मानिन् a. having too high an opinion of oneself, presumptuous.-वादिन् a. speaking boldly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्ट mfn. bold , daring , confident , audacious , impudent RV. AV. (See. अ-, अन्-आ-) MBh. Ka1v. etc.

धृष्ट mfn. secured , obtained W.

धृष्ट mfn. profligate , abandoned ib. ( ifc. it gives a bad sense to the first member of the comp. Pa1n2. 2-1 , 53 Gan2ar. ii. 114 )

धृष्ट m. a faithless husband ib.

धृष्ट m. a magic. formula spoken over weapons R.

धृष्ट m. N. of a son of मनुवैवस्वतHariv. ( C. ष्णु) Pur. (See. धार्ष्ट)

धृष्ट m. of a son of कुन्तिHariv.

धृष्ट m. of a son of भजमानib. ( C. ष्ण)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(धृष्टि-ब्र्। प्।), a son of हिरण्याक्ष. भा. VII. 2. १८.
(II)--a son of Vaivasvata Manu; an ancestor of the धार्ष्ट race of warriors, ३००० in number; फलकम्:F1:  भा. VIII. १३. 2; IX. 1. १२; 2. १७; Br. II. ३८. ३०; III. ६०. 2; ६३. 4; वा. ६४. २९; ८८. 4; Vi. III. 1. ३३; IV. 1. 7.फलकम्:/F father of three sons धृतकेतु, Citraratha and रणधृष्ट. फलकम्:F2:  M. ११. ४१; १२. २०-1.फलकम्:/F [page२-183+ ३३]
(III)--a son of Kunti and father of Nirvrti. Br. III. ७०. ४०; M. ४४. ३९; वा. ९५. ३९.
(IV)--a son of Kukura and father of Kapota- रोमा. Vi. IV. १४. १३.
(V)--a son of Kunti. वा. ९५. ३९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHṚṢṬA : A son of Vaivasvata Manu. Ikṣvāku, Nabhāga, Dhṛṣṭa, Śaryāti, Nariṣyanta, Prāṁśu. Nṛga, Diṣṭa, Karūṣa and Pṛṣadhra were the sons of Vaivasvata Manu. (Bhāgavata, Skandha 8).


_______________________________
*5th word in right half of page 233 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धृष्ट&oldid=431505" इत्यस्माद् प्रतिप्राप्तम्