धोरणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरणिः, स्त्री, (धोरति क्रमशः प्राप्नोतीति । धोर + अनिः ।) परम्परा । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरणि(णी)¦ स्त्री धोर--अनि वा ङीप्। परम्परयाम्जटाधरः।
“यैर्माकन्दवने मनोज्ञपवने सद्यःस्खलन्माधु-रीधाराधोरणिधौतधामनि धराधीशत्वमालम्ब्यते। तेषां नित्यविनोदिनां सुकृतिनां माध्वीकपानां पुनः कालःकिन्न करोति केतकि! यतस्त्वञ्चापि केलीस्थली” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरणि¦ f. (-णिः) Tradition. E. धोर् to proceed, affix अनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरणिः [dhōraṇiḥ] णी [ṇī], णी f. [धोर्-अनि वा ङीप्]

An uninterrupted series or continutity; यैर्माकन्दवने मनोज्ञपवने सद्यः स्खलन्माधुरी- धाराधोरणिधौतधामनि धराधीशत्वमालम्ब्यते । तेषां नित्यविनोदिनां सुकृतिनां माध्वीकपानां पुनः कालः किं न करोति केतकि यतस्त्वं चापि केलिस्थली Udb.; N.15.49.

Tradition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरणि 102091 f. an uninterrupted series , tradition Vcar.

"https://sa.wiktionary.org/w/index.php?title=धोरणि&oldid=335256" इत्यस्माद् प्रतिप्राप्तम्