धोरित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरितम्, क्ली, (धोर + क्तः ।) धोरणम् । अश्व- प्रथमगतिः । इति हेमचन्द्रः । ४ । ३१२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरित¦ न॰ धुर--धोर--वा भावे क्त।

१ बधे

२ गतौ

३ अश्व-गतिभेदे हेमच॰। स्वार्थे क। तत्रार्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरित¦ n. (-तं) A horse's trot. E. धोर to go well, affix भावे क्त; also with कन् added, धोरितक n. (-कं) and with अण् again added, धौरितक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरितम् [dhōritam], [धोर्-भावे क्त]

Injuring, hurting, striking.

Going, motion.

A horse's trot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोरित/ धो n. a horse's trot L.

"https://sa.wiktionary.org/w/index.php?title=धोरित&oldid=335272" इत्यस्माद् प्रतिप्राप्तम्