धोर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोर् [dhōr], 1 P. (धोरति) To go quickly, have good paces, run, trot.

To be skilful (in general).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धोर् cl.1 P. ( pf. दुधोरfut. धोरिता; Caus. aor. अदुधोरत्Gr. )to run , trot , be quick or alert Dha1tup. xv , 45.

"https://sa.wiktionary.org/w/index.php?title=धोर्&oldid=500508" इत्यस्माद् प्रतिप्राप्तम्