धौत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धौतम्, त्रि, (धाव्यते स्मेति । धाव + कर्म्मणि क्तः ।) मार्ज्जितम् । धोया इति भाषा । तत्पर्य्यायः । निर्निक्तम् २ शोधितम् ३ मृष्टम् ४ क्षालितम् ५ । इति हेमचन्द्रः । ६ । ७३ ॥ * ॥ “ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकेन च । अधौतं तद्विजानीयाद्दशा दक्षिणपश्चिमे ॥” इति कर्म्मलोचनम् ॥

धौतम्, क्ली, (धाव + क्तः ।) रूप्यम् । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धौत¦ त्रि॰ धाव--क्त ऊठ्।

१ प्रक्षालिते

२ मार्जिते

३ शोधितेहेम॰
“ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकेन च। अधौतं तत् विजानीयात् दशा दक्षिणपश्चिमे” कर्मलो-चनम्।
“धौतोत्तरीयप्रतिमच्छवीनि”
“परितश्चधौतमुखरुक्मविलसदहिमांशुमण्डलाः” माघः।

४ रौप्येन॰ राजनि॰। भावे क्त।

५ प्रक्षालने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धौत¦ mfn. (-तः-ता-तं)
1. Washed, cleaned, purified.
2. Bright and shin- ing.
3. White. n. (-तं) Silver. E. धाव् to make clean, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धौत [dhauta], p. p. [धाव्-क्त ऊठ्]

Washed, washed off, cleaned, purified, laved; कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः Ś.1.15; Śik.58; Ku.1.6;6,57; R.16.49; 19.1.

Polished, brightened; षष्ठ्या शरैः संयति तैलधौतै- र्जघान तानप्यथ पृष्ठगोपान् Mb.6.85.7.

Bright, white, shining, brightened, glistening; हरशिरश्चन्द्रिकाधौतहर्म्यां Me.7,46; विकसद्दन्ताशुधौताधरम् Gīt.12.

तम् Silver.

Cleaning, washing. -Comp. -अपाङ्ग a. having the corners of the eyes illumined; Me.46. -आत्मन् a. pure-hearted. -कट a bag of coarse cloth. -कोषजम्, कौःषेयम् bleached or purified silk. -खण्डी sugarcandy. -मूल a. (a tree) having its roots washed; शाखिनो धौतमूलाः Ś.1.15. -शिलम् rock-crystal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धौत mfn. (2. धाव्)washed , cleansed , purified Ta1n2d2Br. Sus3r. Ka1v. etc.

धौत mfn. washed off , removed , destroyed Ka1lid. S3is3. Bhat2t2. (See. धूत)

धौत mfn. polished , bright , white , shining MBh. Ka1v. etc.

धौत n. id. Ca1n2.

धौत n. silver L.

"https://sa.wiktionary.org/w/index.php?title=धौत&oldid=335293" इत्यस्माद् प्रतिप्राप्तम्