धौति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धौति [dhauti] ती [tī], ती f. Ved.

A spring.

A river; यो धौती- नामहिहन्नारिणक् पथः Rv.2.13.5.

One of the ways of practising Yoga; धौती बस्ती तथा नौती नौलिकी त्रोटकस्तथा । कपालभाती चैतानि षट् कर्मणि समाचरेत् ॥ Haṭhayogapradīpikā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धौति 102118 f. a kind of penance (consisting in washing a strip of white cloth , swallowing it and then drawing it out of the mouth) Cat.

धौति f. (1. धाव्)spring , well , rivulet RV. ii , 13 , 5.

"https://sa.wiktionary.org/w/index.php?title=धौति&oldid=335401" इत्यस्माद् प्रतिप्राप्तम्