धौती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धौती¦ स्त्री धू--कर्तरि क्तिच् स्वार्थे अण् ङीप्। चलन-कर्तरि
“योधौतीनामहिहन्नारिणक् पथः” ऋ॰

२ ।

१३ ।


“धौतीनां कम्पन्तीनाम्” भा॰। धूति--स्वार्थे अण्ङिप्।

२ हठयोगाङ्गभेदे हठयोगशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धौती f. washing Sin6ha7s.

धौती 102118.1 f. a kind of penance (consisting in washing a strip of white cloth , swallowing it and then drawing it out of the mouth) Cat.

"https://sa.wiktionary.org/w/index.php?title=धौती&oldid=335406" इत्यस्माद् प्रतिप्राप्तम्