ध्यात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यातम्, त्रि, (ध्यै चिन्तने + क्तः ।) चिन्तितम् । यथा, शान्तिशतके । ९ । “ध्यातं वित्तमहर्निशं न च पुनर्विष्णोः पदं शाश्वतम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यात¦ त्रि॰ ध्यै--क्त। चिन्तिते ध्यानविषयीभूते
“तदात्मनाध्यातधवा रते च का” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यात¦ mfn. (-तः-ता-तं) Thought, meditated. E. ध्यै to meditate affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यात [dhyāta] ध्यान [dhyāna] ध्यानिक [dhyānika], ध्यान ध्यानिक &c. See under ध्यै; ध्यातं वित्त- महर्निशं नियमितप्राणैर्न शम्भोः पदम् Bh.3.13.

ध्यात [dhyāta], p. p. [ध्यै-क्त] Thought of, meditated or reflected upon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यात mfn. thought of , meditated on Br. Up. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=ध्यात&oldid=335800" इत्यस्माद् प्रतिप्राप्तम्