ध्यै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यै, चिन्तने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-अनिट् ।) ध्यायति विष्णुं वैष्णवः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यै¦ चिन्तने भ्वा॰ पर॰ सक॰ अनिट्। ध्यायति अध्यासीत्। दध्यौ
“ध्यायतीव लेलायतीव” श्रुतिः। ध्यानशब्देउदा॰।
“ध्यायेत् नित्यं महेशम्” शिवध्यानम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यै¦ r. 1st cl. (ध्यायति) To recollect, to call to mind, to meditate, to think; with the preposition नि, to see, to look, to look out for. भ्वा० प० सक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यै [dhyai], 1 P. (ध्यायति, ध्यात; desid. दिध्यासति; pass. ध्यायते) To think of, meditate upon, ponder over, contemplate, reflect upon, imagine, call to mind; ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते Bg.2.62; न ध्यातं पदमीश्वरस्य Bh.3.11; पितॄन् ध्यायन् Ms.3.224; ध्यायन्ति चान्यं धिया Pt.1.136; Me.3; Ms.5.47;9.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्यै cl.1 P. ध्यायति( ep. also ते, or cl.2. ध्याति; Impv. ध्याहि; Pot. ध्यायात्Br. ; यीतUp. ; perf. दध्यौBr. etc. ; aor. अध्यासीत्Br. ; 3. pl. ध्यासुर्MBh. ; fut. ध्यास्यतिib. ; ध्याताBr. ; ind.p. ध्यात्वाib. ; -ध्यायMBh. ; ध्यायम्Katha1s. )to think of , imagine , contemplate , meditate on , call to mind , recollect (with or scil. मनसाor सि, चेतसा, धिया, हृदयेetc. ) Br. Gr2S3rS. MBh. Ka1v. etc. ; to brood mischief against( acc. ) TS. ; (alone) to be thoughtful or meditative MBh. Ka1v. etc. ; to let the head hang down (said of an animal) Car. : Pass. ध्यायते, to be thought of , etc. ib. ; Caus. ध्यापयतिGr. : Desid. दिध्यासतेS3Br. : Intens. दाध्या-यते, दाध्याति, दाध्येतिGr.

"https://sa.wiktionary.org/w/index.php?title=ध्यै&oldid=336187" इत्यस्माद् प्रतिप्राप्तम्