ध्रज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रज् [dhraj] ध्रञ्ज् [dhrañj], ध्रञ्ज् 1 P. (ध्रजति &c.) To go, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रज् ध्रञ्ज्or ध्राज्cl.1 P. ( Nigh. ii , 14 Dha1tup. vii , 38 , etc. ) ध्रजतिRV. ( ध्रञ्जतिor धृञ्जतिGr. ; p. A1. ध्राजमानMaitrS. ; aor. Pot. A1. ध्राजिषीयib. )to move , go , glide , fly , sweep on. (Cf. धृज्and ध्रिज्.)

"https://sa.wiktionary.org/w/index.php?title=ध्रज्&oldid=336223" इत्यस्माद् प्रतिप्राप्तम्