ध्राक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्राक्षा¦ स्त्री ध्राङ्क्ष भावे अङ् यवादिगणसूत्रे ध्राक्षेतिनिर्देशात् उपधालोपः।

१ गतौ ततोऽस्त्यर्थे मतुपयबा॰ न मस्य वः। ध्राक्षामत् गतियुक्ते त्रि॰ स्त्रियां ङीप्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्राक्षा v.l. for द्राक्षा.

"https://sa.wiktionary.org/w/index.php?title=ध्राक्षा&oldid=336259" इत्यस्माद् प्रतिप्राप्तम्