सामग्री पर जाएँ

ध्राजि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्राजिः, स्त्री, (ध्राजयतीति । ध्रज गतौ + णिच् + इन् ।) वातालिः । इत्युणादिकोषः ॥ घूरण वातास इति भाषा ॥ (ध्राजि + भावे इन् । गतिः । यथा, ऋग्वेदे । १० । १३६ । २ । “मुनयो वातरशनाः पिशङ्गा वसते मला । वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥” “वातस्य वायोर्ध्राजिं गतिमनुयन्ति अनु- गच्छन्ति ॥” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्राजि¦ त्रि॰ ध्रज--गतौ बा॰ भावे इण्। गतौ
“ध्राजिरेकस्यददशे न रूपम्” ऋ॰

१ ।

६४ ।

४४
“ध्राजिर्गतिः” भा॰णिच् कर्त्तरि इन्।

१ तृणादेर्वक्रगतिकारके

२ वातभेदे(घुरणा वातास) उणादिकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्राजि¦ f. (-जिः) A whirlwind, a gale. E. ध्रज् to go, मतौ वा भावे इन् Una4di affix, and the radical vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्राजिः [dhrājiḥ], f. Ved.

= ध्रजिः.

Impulse.

Strong wind, storm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्राजि f. = ध्रजस्ib. (also ध्राजि)

ध्राजि f. impulse , force (of a passion) AV.

ध्राजि f. whirlwind L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhrāji in the Rigveda[१] and later[२] denotes the ‘sweep’ of the wind, referring no doubt to the violent gales which often blow in India devastating the forests, and which figure in the descriptions of the Maruts, or storm gods.[३]

  1. i. 164. 44;
    x. 97, 13;
    136, 2.
  2. Av. iii. 1, 5;
    Maitrāyaṇī Saṃhitā, i. 2, 17;
    iv. 9, 5 Taittirīya Āraṇyaka, i 11, 19, etc.
  3. Cf. Max Müller, Sacred Books of the East, xxxii. xxiii et seq.;
    Macdonell. Vedic Mythology, p. 79.
"https://sa.wiktionary.org/w/index.php?title=ध्राजि&oldid=473727" इत्यस्माद् प्रतिप्राप्तम्