ध्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रु, ञि स्थैर्य्ये । सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वां-तुदां च-स्थैर्य्ये अकं-सर्पणे सकं- परं-अनिट् ।) द्वौ रेफयुक्तौ । आद्यो दीर्घान्त इति कश्चित् । ञि, ध्रुतोऽस्ति । शि, ध्रुवति अध्रुवीत् । ध्रुवति शैलः । इति दुर्गादासः ॥

ध्रु, शि स्थिर्य्ये । सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वां-तुदां च-स्थैर्य्ये अकं-सर्पणे सकं- परं-अनिट् ।) द्वौ रेफयुक्तौ । आद्यो दीर्घान्त इति कश्चित् । ञि, ध्रुतोऽस्ति । शि, ध्रुवति अध्रुवीत् । ध्रुवति शैलः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रु¦ स्थैर्य्यै अक॰ सर्पणे सक॰ तु॰ कु॰ पर॰ अनिट्। ध्रुवतिअध्रुवीत् दुध्राव। अयं ञीत् ध्रुतो वर्त्तते।
“बुद्धिपूर्वंध्रुवन्न त्वा राजकृत्वा पिता खडम्” भट्टिः गतौ
“तुतोद-गदया चारिं तं दुध्रावाद्रिणा कपिः” भट्टिः
“न स स्वोदक्षो वरुण! ध्रुतिः” ऋ॰

७ ।

८६ ।


“ध्रुतिः दैवगतिः” भा॰

ध्रु¦ गतौ भ्वा॰ प॰ अनिट् निघण्टुः। ध्रुवति अध्रौषीत्दुध्नाव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रु¦ r. 1st cl. (ध्रुवति) r. 6th cl. (ध्रुवति)
1. To be firm or fixed.
2. To go or move. गतौ भ्वा० प० अनिट् | तुदा० कु० प० अनिट् | स्थैर्य्ये अक० सर्पणे सक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रु [dhru], 1, 6 P. (ध्रवति, ध्रुवति)

To be firm or fixed.

To go, move (ध्रु गतिस्थैर्ययोः) बुद्धिपूर्वं ध्रुवन्... Bk.6.13.

To ascertain, know definitely.

To kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रु cl.6 P. ध्रुवति( Naigh. ii , 14 )to go; to be firm or fixed (also cl.1 P. ध्रवतिDha1tup. xxii , 45 ; p. ध्रुवत्, knowing Bhat2t2. ; perf. दुध्राव, be killed ib. )

ध्रु See. अस्मृत-ध्रु.

ध्रु See. ध्वृ.

"https://sa.wiktionary.org/w/index.php?title=ध्रु&oldid=336353" इत्यस्माद् प्रतिप्राप्तम्