ध्रुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुतिः [dhrutiḥ], f. Ved.

Fixed destiny.

Misleading, corrupting, seduction; न स स्वो दक्षो वरुण ध्रुतिः सा Rv.7.86.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुति f. misleading , seduction RV. vii , 86 , 6.

"https://sa.wiktionary.org/w/index.php?title=ध्रुति&oldid=336358" इत्यस्माद् प्रतिप्राप्तम्