ध्वंस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वंसः, पुं, (ध्वन्स + भावे घञ् ।) नाशः । यथा, -- जन्याभावत्वं ध्वंसत्वमिति सिद्धान्तमुक्तावली ॥ (यथा, पञ्चतन्त्रे । १ । ११७ । “दर्शितभयेऽपि धातरि धैर्य्यध्वंसो भवेन्न वीराणाम् । शोषितसरसि निदाघे नितरामेवोद्धतः सिन्धुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वंस¦ पु॰ ध्वन्स--भावे घञ्। विनाशे अभावभेदे।
“जन्याभावत्वंध्वंसत्वमिति” मुक्तावली। जन्यत्वस्य प्रायण दुर्ज्ञेयत्वात्अभावत्वव्याप्यः अखण्डोपाधिरिति नव्यनैयायिकाः। [Page3919-b+ 38] सत्कार्य्यवादिमते तिरोभाव एव ध्वंस इति भेदः।
“ध्रुवंध्वंसो भावी जलनिधिमहीशैलसरिताम्”
“तन्तूनां प-क्ष्मणां लोम्नां स्याद् ध्वंसश्च विनाश्रयात्” कामन्दकी॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वंस (उ) ध्वंसु¦ r. 1st cl. (ध्वंसते)
1. To fall down.
2. To reduce to powder.
3. To go.

ध्वंस¦ m. (-सः) Loss, destruction. f. (-सी) A mote in a sun-beam. E. ध्वंस to fall, affix भावे घञ् | [Page374-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वंसः [dhvaṃsḥ], [ध्वंस्-भावे घञ्]

Falling down, sinking, falling to pieces

Vanishing, disappearance; ध्रुवं ध्वंसो भावी जलनिधिमहीशैलसरिताम्.

Loss, destruction, ruin. -सी A mote in the sun-beam. -Comp. -कारिन् a.

destroying; स हि गगनविहारी कल्मषध्वंसकारी H.1.19.

violating; मर्त्यो$प्यन्तःपुरध्वंसकारी Ks.16.166.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वंस m. falling down , perishing , destruction , loss , ruin TBr. Var. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=ध्वंस&oldid=336745" इत्यस्माद् प्रतिप्राप्तम्