ध्वजाग्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजाग्र/ ध्वजा n. the top of a standard(See. below)

ध्वजाग्र/ ध्वजा m. a partic. समाधिKa1ran2d2.

ध्वजाग्र/ ध्वजा m. a partic. रोम-विवरib.

"https://sa.wiktionary.org/w/index.php?title=ध्वजाग्र&oldid=336919" इत्यस्माद् प्रतिप्राप्तम्