ध्वजिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजी, [न्] पुं, (ध्वजोऽस्त्यस्येति । ध्वज + “अत इनिठनौ ।” ५ । २ । ११५ ॥ इति इनिः ।) ब्राह्मणः । पर्व्वतः । रथः । सर्पः । घोटकः । इति मेदिनी । ने, ७७ ॥ मयूरः । इति राजनिर्घण्टः ॥ शौण्डिकः । इति हेमचन्द्रः ॥ (यथा, याज्ञवल्क्ये । १ । १४१ । “प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ॥” ध्वजविशिष्टे, त्रि । यथा, महाभारते । १ । २२६ । २८ । “कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥” चिह्नयुक्ते च । यथा, मनुः । ११ । ९३ । “सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजिन्¦ त्रि॰ ध्वजोऽस्त्यस्य इनि।

१ ध्वजयुक्ते
“सुरापानापनुत्त्यर्थं बालवासा जटी ध्वजी” मनुः
“उलूकपक्षिध्वजिभिर्देवतायनैर्वृतम्” भा॰ शा॰

१४

१ अ॰ स्त्रियां ङीप्सा च

२ सेनायाम् अमरः।
“मुखैः प्रवृद्धध्वजिनीरजांसिः” रघुः।

३ पर्वते

४ रथे

५ सर्पे

६ अश्वे

७ व्राह्मणैपु॰ मेदि॰।

८ मयूरे राजनि॰।

१० शुण्डिके हेमच॰।
“प्रतिग्रहे शूनी चक्री ध्वजी वेश्या नराधिपः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजिन्¦ mfn. (-जी-जिनी-जि) Having a flag or sign, &c. m. (-जी)
1. A Bra4hman.
2. A mountain.
3. A car or carriage.
4. A snake.
5. A horse.
6. A peacock.
7. A distiller or vender of spirituous liquors.
8. A standard bearer.
9. An armiger, one having an emblem or sign. f. (-नी) An army. E. ध्वज symbol, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजिन् [dhvajin], a. (-नी f.) [ध्वजो$स्त्यस्य इनि]

Bearing or carrying a flag.

Having as a mark.

Having the mark of a liquor-vessel (सुराभाजनचिह्न); सुरापानापनुत्यर्थं वालवासा जटी ध्वजी Ms.11.93. -m.

A standard-bearer.

A distiller or vendor of spirituous liquors; Y.1.141.

A car, carriage, chariot.

A mountain.

A snake.

A peacock.

A horse.

A Brāhmaṇa.

A hypocrite; धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् M.12.158.18. -नी An army; R.7.4; Śi.12.66; पृथुभिर्ध्वजिनीरवैरकार्षीच्चकितोद्भ्रान्तमृगानि काननानि Ki.13.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजिन् mfn. having or bearing a banner MBh. R.

ध्वजिन् mfn. ( ifc. )having anything as a mark ( esp. for a committed crime) MBh.

ध्वजिन् m. a standard-bearer ib.

ध्वजिन् m. any one having an emblem or sign , ( esp. ) a vendor of spirituous liquors Ya1jn5. i , 141

ध्वजिन् m. (only L. )a chariot

ध्वजिन् m. a mountain

ध्वजिन् m. a snake

ध्वजिन् m. a peacock

ध्वजिन् m. a horse

ध्वजिन् m. a Brahman

"https://sa.wiktionary.org/w/index.php?title=ध्वजिन्&oldid=336985" इत्यस्माद् प्रतिप्राप्तम्