ध्वजी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजी, [न्] पुं, (ध्वजोऽस्त्यस्येति । ध्वज + “अत इनिठनौ ।” ५ । २ । ११५ ॥ इति इनिः ।) ब्राह्मणः । पर्व्वतः । रथः । सर्पः । घोटकः । इति मेदिनी । ने, ७७ ॥ मयूरः । इति राजनिर्घण्टः ॥ शौण्डिकः । इति हेमचन्द्रः ॥ (यथा, याज्ञवल्क्ये । १ । १४१ । “प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ॥” ध्वजविशिष्टे, त्रि । यथा, महाभारते । १ । २२६ । २८ । “कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥” चिह्नयुक्ते च । यथा, मनुः । ११ । ९३ । “सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वजी in comp. for ज.

"https://sa.wiktionary.org/w/index.php?title=ध्वजी&oldid=336996" इत्यस्माद् प्रतिप्राप्तम्