ध्वन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वन, त् क शब्दे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां परं-अकं-सेट् ।) दन्त्योपधः । भाषवचा- दीनां प्रयोगादन्यत्र शब्दे ध्वनावित्यादि यत्र श्रूयते प्रायेण तत्राव्यक्तशब्दे इति बोध्यम् । ध्वनयति मृदङ्गः । इति दुर्गादासः ॥

ध्वन, मि रवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) वकारयुक्तः । मि, ध्वनयति ध्वानयति मृदङ्गः । इति दुर्गादासः ॥

ध्वनः, पुं, (ध्वन ध्वाने + भावे बाहुलकात् अप् ।) शब्दः । इति भरतद्विरूपकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वन¦ रवे भ्वा॰ पर॰ अक॰ सेट्। ध्वनति अध्वानीत् अध्व-नीत् दध्वान। मित् वा घटादि ध्वनयति ध्वानयति।

ध्वन¦ शब्दे अद॰ चु॰ उभ॰ सक॰ सेट्। ध्वनयति अदिध्वनत्अध्वनयीत्। शब्द इह अव्यक्तध्वनिरूपः। मृदङ्गः ध्वन-यति” इत्यादि।

ध्वन¦ पु॰ चु॰
“ध्वन” पा॰ एरच् भावे अच्। अव्यक्तशब्दे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वन¦ r. 1st cl. (ध्वनति) r. 10th cl. (ध्वनयति-ते ध्वानयति) To sound. भ्वा० प० अक० सेट् | अद-चुरा० उभ० सक० सेट् |

ध्वन¦ m. (-नः) Sound E. ध्वन् to sound, अच् affix: see ध्वान |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनः [dhvanḥ], 1 Sound, tune.

Hum, buzz. -Comp. -मोदिन् m. a bee.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वन m. N. of a wind TA1r.

ध्वन m. sound , tune L.

ध्वन m. N. of a man g. अश्वा-दि.

"https://sa.wiktionary.org/w/index.php?title=ध्वन&oldid=337068" इत्यस्माद् प्रतिप्राप्तम्