ध्वनिग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनिग्रहः, पुं, (ग्रह + भावे अप् । ध्वनेः शब्दस्य ग्रहो ग्रहणं यस्मात् ।) श्रोत्रम् । इति त्रिकाण्ड- शेषः ॥ शब्दज्ञानञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनिग्रह¦ पु॰ ध्वनिं ध्वन्यात्मकं शब्दं गृह्णात्यनेन ग्रह-करणे अप्। कर्णे श्रोत्रियेन्द्रिये त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनिग्रह¦ m. (-हः)
1. The ear.
2. Hearing. E. ध्वनि sound, ग्रह the recipient.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनिग्रह/ ध्वनि--ग्रह m. " sound-catcher " , the ear L.

"https://sa.wiktionary.org/w/index.php?title=ध्वनिग्रह&oldid=337132" इत्यस्माद् प्रतिप्राप्तम्