ध्वनित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनितः, त्रि, (ध्वन्यते स्मेति । ध्वन + क्तः ।) शब्दितः । कृतस्वनमृदङ्गादिः । इति भरतः ॥ तत्पर्य्यायः । स्वनितः २ । इत्यमरः । ३ । १ । ९४ ॥ (यथा, राजतरङ्गिण्याम् । २ । ८९ । “समीरणसमाकीर्णमुण्डरन्ध्राग्रनिर्गतैः । ध्वनितैरनुशोचन्तमिवावस्थां तथाविधाम् ॥”) ध्वनिकाव्ययुक्तवाक्यादिश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनित वि।

कृतशब्दः

समानार्थक:स्वनित,ध्वनित

3।1।94।2।4

अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः। अनायासकृतं फाण्टं स्वनितं ध्वनितं समे॥

पदार्थ-विभागः : , गुणः, शब्दः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनित¦ mfn. (-तः-ता-तं)
1. Sounded, making a noise, as a drum, &c.
2. Poetical, fignrative, rhetorically expressed. E. ध्वन् to sound, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनित [dhvanita], p. p.

Sounded.

Implied, suggested, hinted at.

तम् A sound.

The roar or thunder of a cloud; ध्वनितसूचितमम्बुमुचां चयम् Ki.5.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वनित mfn. caused to sound S3atr.

ध्वनित mfn. alluded to , implied W.

ध्वनित n. sg. or pl. sound , thunder Ka1d.

"https://sa.wiktionary.org/w/index.php?title=ध्वनित&oldid=337137" इत्यस्माद् प्रतिप्राप्तम्