ध्वन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वन् [dhvan], 1 P. also 1 P. (ध्वनति, ध्वनयति, ध्वनित) To sound, produce or utter sounds, buzz, hum, echo, reverberate, thunder, roar; बिभिद्यमाना इव दध्वनुर्दिशः Ki.14.46; अयं धीरं धीरं ध्वनति नवनीलो जलधरः Bv.1.6; कपिर्दध्वान मेघवत् Bk.9.5;14.3; ध्वनति मधुपसमूहे श्रवणमपिदधाति Gīt.5.-Caus. (ध्वनयति) To cause to sound, ring (as a bell); but ध्वानयति 'to cause to articulate indistinctly.'

To allude, hint at.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वन् (only aor. अध्वनीत्) , to be come covered or extinguished (as anger) RV. : Caus. अध्वानयत्aor. ध्वनयीत्, to envelop , wrap up , darken ib. [ cf. 2. ध्वान्त; Lith. dumju , dumti , to cover , wrap up ; Angl.Sax. dvinan , dvan , to be extinguished , vanish ; dun , dark-brown , dark.]

ध्वन् cl.1 P. ध्वनति( perf. दध्वान, दध्वनुर्Bhat2t2. ; fut. ध्वनिष्यति, निताGr. )to sound , roar , make a noise , echo , reverberate Ka1v. etc. ; to mean , imply , ( esp. Pass. ध्वन्यते, it is meant , it is implied): Caus. ध्वानयतिDha1tup. ( aor. अदिध्वनत्or अदध्Gr. ) , to cause to sound , make resound( cf. नयत्below); ध्वनयति, to allude to , hint at Mr2icch. Comm. Intens. in दन्ध्वनSee. ([ cf. 1. ध्वान्त: Lith. dunde4ti , to sound , call ; Angl.Sax. dynian , to thunder.])

"https://sa.wiktionary.org/w/index.php?title=ध्वन्&oldid=500516" इत्यस्माद् प्रतिप्राप्तम्