ध्वस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वस्तम्, त्रि, (धस्यते स्मेति । धन्स भ्रंशे + क्तः ।) च्युतम् । गलितम् । इत्यमरः । ३ । १ । १०४ ॥ (यथा, भागवते । ७ । २ । ३० । “प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् ॥”) नष्टम् । (यथा, पञ्चदश्याम् । ७ । १४१ । “क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति । मिष्टान्नध्वस्ततृड्जानन्नामूढस्तज्जिघत्सति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वस्त वि।

च्युतम्

समानार्थक:स्रस्त,ध्वस्त,भ्रष्ट,स्कन्न,पन्न,च्युत,गलित

3।1।104।1।2

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वस्त¦ त्रि॰ ध्वन्स--कर्त्तरि क्त।

१ नाशप्रतियोगिनि अधः-

२ पतिते

३ च्युते गलिते च अमरः।
“येन ध्वस्तमनोभुवा” सा॰ द॰। ध्वन्सधातौ उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Fallen,
2. Destroyed, perished, lost. E. ध्वंस to fall, affix कर्त्तरि क्त। [Page375-a+ 52]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वस्त [dhvasta], p. p.

Fallen.

Destroyed, removed.

Lost, perished; वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् Ki.15.15. Amaru.15.

Covered (with dust or anything); काञ्चनं रजसा ध्वस्तम् Rām.7.14.25.

Eclipsed. -Comp. -अक्ष a. Whose eyes are sunk (as in death); प्रकीर्णकेशं ध्वस्ताक्षम् Bhāg.7.2.3.

ध्वस्त [dhvasta] ध्वस्ति [dhvasti], ध्वस्ति &c. See under ध्वंस्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वस्त mfn. fallen , destroyed , perished , lost Br. etc.

ध्वस्त mfn. eclipsed , obscured Var.

ध्वस्त mfn. scattered or covered with( instr. or comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=ध्वस्त&oldid=337295" इत्यस्माद् प्रतिप्राप्तम्