ध्वान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वानः, पुं, (ध्वन + भावे धञ् ।) शब्दः । इत्य- मरः । १ । ७ । २२ ॥ (यथा, राजतरङ्गि- ण्याम् । ३ । १८ । “शशामाक्रन्दितध्वानो न च चौरो व्यभाव्यत ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान पुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

1।6।22।2।5

सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति। शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान¦ पु॰ ध्वन--भावे घञ्।

१ शब्दे अमरः।
“ध्वानेन वोपांशुवा पत्नीः संयाजयन्ति” आपस्तम्बसू॰। पत्नीसंयाजप्रकारश्च कात्या॰ श्रौ॰

३ ।

७ ।

१ कण्डिकादौ दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान¦ m. (-नः) Sound in general E. ध्वन् to sound, भावे घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वानः [dhvānḥ], [ध्वन्-भावे घञ्]

Sound (in general); मन्दर- ध्वानधीरः (दुन्दुभिः) Ve.1.22; रामाकर्षणभग्नकार्मकभुवा ध्वानेन रोदोरुधा Rāmāyaṇachampū.

Buzzing, humming, murmuring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान m. (2. ध्वन्)humming , murmuring (one of the 7 kinds of speech or वाचः स्थानानि, a degree louder than उपा-ंशु, See. ) TPrat.

ध्वान m. any sound or tone Ra1jat. Katha1s. (See. प्रति-).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वान न.
उच्चारण की प्रविधि जिसमें स्वर एवं व्यञ्जन (दोनों) अलग-अलग सुने जा सकते हैं, किन्तु कुल मिलाकर वर्ण अलग-अलग पहचाने नहीं जा सकते (रु. स्वरव्यञ्जनयोः पृथगुपलब्धिः स ध्वर्निध्वानः), आप.श्रौ.सू. 3.8.8; अर्थात् बुदबुदाना, उपांशु से थोड़ा तेज (या उच्च), बौ.श्रौ.सू. 2०.15; आप.श्रौ.सू. 3.8.8 भाष्य (चर्श); निमन् ध्वनि, भा.श्रौ.सू. 3.7.7 (देखें स्वयं के प्रति=उपांशु पाठ); बुदबुदाना, मा.श्रौ.सू. 5.1.3.21 (ध्वानेन चरति अवभृथे अष्टौ); 2.1.1.19; 1.3.4.32 (‘पत्नीसंयाज-होतासीनो ध्वानेन पत्नीः संयाजयति)। ध्रुवग्रह 262 ध्वान

"https://sa.wiktionary.org/w/index.php?title=ध्वान&oldid=478815" इत्यस्माद् प्रतिप्राप्तम्