ध्वृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वृ, कौटिल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-अनिट् ।) वकारोपधः । कौटिल्यमिह कुटिलीकरणम् । ध्वरति तृणं वायुः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वृ¦ कौटिन्ये भ्वा॰ पर॰ अक॰ अनिट्। ध्वरति अध्वार्षीत् दध्वारदध्वर्थ।
“ध्वृषीष्ठा युधि मायाभिः” भट्टिः
“कुटिली-करणे सक॰
“भ्रातृव्यमेवैतया ध्वरति” तैत्ति॰ स॰

२ ।

५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वृ¦ r. 1st cl. (ध्वरति)
1. To bend, to make crooked.
2. To kill.
3. To describe. भ्वा० पर० अक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वृ [dhvṛ], 1 P. (ध्वरति)

to bend.

To kill [ध्वृ हूर्च्छने । हूच्छी कौटिल्ये]; ध्वृषीष्ठा युधि मायाभिः ...... Bk.9.27. requesting, or commanding, but not in prohibition before the imperative mood. (b) Used with the potential mood न may sometimes have the force of 'lest', 'for fear lest', 'that not'; क्षत्रियैर्धार्यते शस्त्रं नार्तशब्दो भवेदिति Rām. (c) In agrumentative writings न often comes after इति चेत् and means 'not so.' (d) When a negative has to be repeated in successive clauses of the same sentence or in different sentences, न may be simply repeated or may be used with particles like उत, च, अपि, चापि, वा &c.; नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् । न नावं न खरं नोष्ट्रं नेरिणत्थो न यानगः ॥ Ms.4.12; प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत् Mb.; Ms.2.195; 3.8,9;4.15; न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे Ś.16.17. Sometimes न may not be expressed in the second and other clauses, but represented only by च, वा, अपि वा; संपदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम् Pt.2.175. (c) न is frequently joined with a second न or any other negative particle to intensify or emphasize an assertion; प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् R. 11.85; न च न परिचितो न चाप्यगम्यः M.1.11; न पुनरलंकार- श्रियं न पुष्यति Ś1.19/2; नादण्ड्यो नाम राज्ञो$स्ति Ms.8.335; Me.65,18; नासो न काम्यो न च वेद सम्यग् द्रष्टुं न सा R. 6.3; Śi.1.55; Ve.2.1. (f) In a few cases न is retained at the beginning of a negative Tatpuruṣa compound; as नाक, नासत्य, नकुल; see P.VI.3.75. (g) न is often joined with other particles; नच, नवा, नैव, नतु, न चेद्, न खलु &c. (h) It is also used, especially in early Vedic literature, in the sense of 'like', 'as', 'as it were'; यद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् Bṛi. Up.2.5.16; गावो न गव्यूतीरनु; Śi.2.4. (v. l.) -Comp. -अधीत a. unread. -अनुरक्त a. unkind, not loving; Pt.2.46 (v. l.). -आदरः disrespect.-एकः a.

'not one', more than one, several, various; नैकः सुप्तेषु जागृयात् Viduranīti.

Not anyone, nobody; नैको मुनिर्यस्य वचः प्रमाणम् Pt. (-कः) an epithet of Viṣṇu. ˚आत्मन् a. of a manifold or diverse nature. (-m.) N. of the Supreme Being. ˚चर a. 'not living alone', gregarious, living in society. ˚जः the Supreme Being. ˚धा ind. in many ways, diversely. ˚भेद, ˚रूप a. various, multiform. -माय a. using many artifices or stratagems. ˚शस् ind. repeatedly, often. -किंचन a. very poor, beggarly. सर्वकामरसैर्हीनाः स्थानभ्रष्टा नकिंचनाः Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वृ cl.1 P. ध्वरति( Naigh. ii , 19 Dha1tup. xxii , 41 Page523,1 ; perf. दध्वारGr. ; aor. अध्वार्षीत्ib. ; 3. pl. A1. अधूर्षतRV. ; Prec. ध्वृषीष्टBhat2t2. ; ध्वरिष्Gr. ; fut. ध्वरिष्यति, ध्वर्ताib. )to bend , cause to fall , hurt , injure RV. TS. : Caus. ध्वारयतिGr. : Intens. दाध्वर्यतेPa1n2. 7-4 , 30 Ka1s3. : Desid. दुध्वूर्षतिand दिधुवरिषतिVop. [ cf. धूर्व्; Goth. dvals ; Angl.Sax. dwellan ; Eng. dull , dolt ; Germ. toll.]

"https://sa.wiktionary.org/w/index.php?title=ध्वृ&oldid=337583" इत्यस्माद् प्रतिप्राप्तम्