नःक्षुद्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नःक्षुद्रः, त्रि, (नसा नासिकया क्षुद्रः ।) क्षुद्र- नासिकः । इति हेमचन्द्रः । ३ । ११५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नःक्षुद्र¦ त्रि॰ नसा क्षुद्रः। क्षुद्रनासिके हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नःक्षुद्र¦ mfn. (-द्रः-द्रा-द्रं) Small-nosed. E. नस् the nose, क्षुद्र small.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नःक्षुद्र/ नः-क्षुद्र See. under 3. नस्.

नःक्षुद्र mf( आ)n. small-nosed L.

"https://sa.wiktionary.org/w/index.php?title=नःक्षुद्र&oldid=337642" इत्यस्माद् प्रतिप्राप्तम्