नःक्षुद्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नःक्षुद्रः, त्रि, (नसा नासिकया क्षुद्रः ।) क्षुद्र- नासिकः । इति हेमचन्द्रः । ३ । ११५ ॥

"https://sa.wiktionary.org/w/index.php?title=नःक्षुद्रः&oldid=143086" इत्यस्माद् प्रतिप्राप्तम्