नकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकारः¦ व्यञ्जनवर्णभेदः तवर्गीयपञ्चमवर्णः अस्योच्चारण-स्थानं दन्तमूलं नासिका च।
“दन्त्याऌतुलसाः स्मृताः”
“अमोऽनुनासिका नह्रौ” इति च शिक्षोक्तेः। तस्योच्चारणेआभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य सम्यक्स्पर्शः। अत-एव व्यञ्जनानां स्पर्शवर्णत्वव्यवहारः। बाह्यप्रयत्नाश्च संवारनादघोषा अल्पप्राणश्च
“खयां यमाः खयः + क पौ विसर्गःस्वर एव च। एते श्वासानुप्रदाना अघोषाश्च विवृण्वते। कण्ठम्, अन्ये तु घोषाः स्युः संवारा नादभागिनः। अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः” शिक्षाअस्य वाचकशब्दा वर्णामिधनातन्त्रे उक्ता यथा
“नो गर्जिनी क्षमा सौरिर्वारुणी विश्वपावनी। मेषश्चसविता नेत्रं दन्तुरो नारदोऽञ्जनः। ऊर्द्ध्वगामी द्वि-रण्डश्च वामपादाङ्गुलेर्नखः। वैनतेयः स्तुतिर्वत्मभवाऽनर्वानिरागमः। वामनो ज्वालिनी दीर्घो निरीहः सुगति-र्वियत्। शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ। गिरिनायकनीलौ च शिवोऽनादिर्महामतिः”। अस्य ध्यानं यथा
“ध्यानमस्य नकारस्य वक्ष्यते शृणुभाविनि!। दलिताञ्जनवर्णाभां ललज्जिह्वां सुलो-चनाम्। चतुर्भुजां कोटराक्षीं चारुचन्दनचर्चिताम्। कृष्णाम्बरपरीधानामीषद्धास्यमुखीं सदा। एवं ध्यात्वानकारन्तु तन्मन्त्र दशधा जपेत्” तत्स्वरूपं यथा
“नकारं शृणु चार्वङ्गि। कोटिविद्युल्लताकृतिम्। पञ्च-देवमयं वर्णं स्वयं परमकुण्डली। पञ्चप्राणात्मकंवर्णं हृदि भावय पार्वति!” कामधेनुतन्त्रम्। मातृकावर्णन्यासे अस्य वामपादाङ्गुलिनखे न्यास्यता। काव्यादौ प्रथमप्रयोगे फलं यथा
“दोधः सौख्यं मुदंनः” वृ॰ व॰ ढीकोक्तम्। ( धातुपाठे ये णादितया पठितास्ते प्रयोगकाले नादि-पूर्वका भवन्ति, सति निमित्ते पुनर्णत्वमापद्यन्ते। ये चनादितया पठितास्ते न णत्वमापद्यन्ते इति विवेकः।

"https://sa.wiktionary.org/w/index.php?title=नकारः&oldid=337667" इत्यस्माद् प्रतिप्राप्तम्