नकिञ्चन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकिञ्चन¦ त्रि॰ नास्ति किञ्चन यस्य नञर्थस्य नशब्दस्य
“सह सुपेति” प्रा॰ समासः। अकिञ्चने दरिद्रे
“सर्व-कामरसैर्हीनाः स्थानभ्रष्टा नकिञ्चनाः” भा॰ उ॰

१३

२ अ॰। नञा मयू॰ समासे नञो नलोपे अकिञ्चन इत्येव।
“स्थाने भवानेकनराधिपः सन्नकिञ्चनत्वं मखजं व्यनक्ति” रघुः।
“अकिञ्चने किञ्चन नायिकाङ्गके किमारकूटा-भरणेन न श्रियः” नैष॰।

"https://sa.wiktionary.org/w/index.php?title=नकिञ्चन&oldid=337692" इत्यस्माद् प्रतिप्राप्तम्