नक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्¦ अव्य॰ नश--क्विप् बा॰ कुत्वम्। रात्रौ
“अपस्वसुरुषसोनग्जिहीते” ऋ॰

७ ।

७१ ।

१ । स्वरादिगणे ज्योक् योक्नक् कमिति क्वचित् पाठी दृश्यते। सि॰ कौ॰ गणरत्ने चयोक् नक् च न दृश्यते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक् ind. ( g. स्वर्-आदि, as nomin. RV. vii , 71 , 1 )night.

"https://sa.wiktionary.org/w/index.php?title=नक्&oldid=337842" इत्यस्माद् प्रतिप्राप्तम्