नक्तचारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तचारी, [न्] पुं, (नक्ते रात्रौ चरतीति । चर + णिनिः ।) विडालः । पेचकः । इति त्रिकाण्डशेषः ॥ राक्षसः ॥ रात्रिचरमात्रे, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तचारिन्¦ पु॰ नक्ते रात्रौ चरति चर--णिनि

७ त॰।

१ विडाले

२ पेचके त्रिका॰ रात्रिचारिमात्रे त्रि॰। नक्त-चरादयोऽप्यत्र
“जयेन्नक्तचरान् सर्वान् सपुरोहितधूर्गतः” भा॰ आ॰

१० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तचारिन्¦ mfn. (-री-रिणी-रि) Going or moving about at night. m. (-री)
1. A cat.
2. An owl.
3. A goblin.
4. A thief. E. नक्त by night, चर् to go, णिनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तचारिन्/ नक्त--चारिन् mfn. ( L. )walking at night

नक्तचारिन्/ नक्त--चारिन् m. an owl

नक्तचारिन्/ नक्त--चारिन् m. cat

नक्तचारिन्/ नक्त--चारिन् m. thief

नक्तचारिन्/ नक्त--चारिन् m. a रक्षस्(See. नक्तं-च्).

"https://sa.wiktionary.org/w/index.php?title=नक्तचारिन्&oldid=337940" इत्यस्माद् प्रतिप्राप्तम्