नक्तचारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तचारी, [न्] पुं, (नक्ते रात्रौ चरतीति । चर + णिनिः ।) विडालः । पेचकः । इति त्रिकाण्डशेषः ॥ राक्षसः ॥ रात्रिचरमात्रे, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=नक्तचारी&oldid=143102" इत्यस्माद् प्रतिप्राप्तम्