नक्तमालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तमालः, पुं, (नक्तं रात्रौ आ सम्यक्प्रकारेण अलति पर्य्याप्नोतीति । आ + अल + अच् ।) करञ्जवृक्षः । इत्यमरः । २ । ४ । ४७ ॥ (यथा, रघुः । ५ । ४२ । “स नर्म्मदारोधसि सीकरार्द्रै- र्मरुद्भिरानर्त्तितनक्तमाले ॥”)

"https://sa.wiktionary.org/w/index.php?title=नक्तमालः&oldid=143106" इत्यस्माद् प्रतिप्राप्तम्